Podcasts by Category

Sanskrit Vocabulary and Stories - read by volunteers of Samskrita Bharati

Sanskrit Vocabulary and Stories - read by volunteers of Samskrita Bharati

Samskrita Bharati

Sanskrit words and Stories read by Samskrita Bharati volunteers from the English Sanskit Dictionary. Visit http://www.samskritabharatiusa.org. To reach out to us please email us at podcast.bharati@gmail.com.

60 - Kids Story - 2016-3 bAla modinI - phalAya upakAraH bhavet
0:00 / 0:00
1x
  • 60 - Kids Story - 2016-3 bAla modinI - phalAya upakAraH bhavet

    2016 फेब्रवरी मासस्य "सम्भाषण संदेशः" नाम पत्रिकायाः  बाल मोदिनी शीर्षिकातः एका कथा Thanks for listening here Anika https://archive.org/download/sanskritvocab/2016-3Phalaya-upakarah-bhavet.mp3

    Tue, 04 Oct 2016
  • 59 - Panchatantra Stories- #7-9

    नमस्ते! अत्र सुलभ पञ्चतन्त्र कथाः निर्मापिताः सन्ति. "पञ्चतन्त्रकथाः" इति संस्कृभारत्याः बेङ्गलूरु-नगरस्य पुस्तकं अस्ति; एताः काथः तस्मिन पुस्तके सन्ति. कृपया शृण्वन्तु अत्र ! https://archive.org/download/sanskritvocab/pancatantra-katha-7-9.mp3 --अनिका

    Mon, 03 Oct 2016
  • 58 - Panchatantra Stories- #4-6

    नमस्ते! अत्र सुलभ पञ्चतन्त्र कथाः निर्मापिताः सन्ति. "पञ्चतन्त्रकथाः" इति संस्कृभारत्याः बेङ्गलूरु-नगरस्य पुस्तकं अस्ति; एताः काथः तस्मिन पुस्तके सन्ति. कृपया शृण्वन्तु अत्र ! https://archive.org/download/sanskritvocab/pancatantra-katha-4-6.mp3 --अनिका

    Fri, 30 Sep 2016
  • 57 - Kids Story - 2016-3 bAla modinI - namaskriyeta mAtA

    2016 फेब्रवरी मासस्य "सम्भाषण संदेशः" नाम पत्रिकायाः  बाल मोदिनी शीर्षिकातः एका कथा Thanks for listening here Anika https://archive.org/download/sanskritvocab/2016-3Namaskriyeta-mata.mp3

    Fri, 30 Sep 2016
  • 56 - Panchatantra Stories- #1-3

    नमस्ते! अत्र सुलभ पञ्चतन्त्र कथाः निर्मापिताः सन्ति. "पञ्चतन्त्रकथाः" इति संस्कृभारत्याः बेङ्गलूरु-नगरस्य पुस्तकं अस्ति; एताः काथः तस्मिन पुस्तके सन्ति. कृपया शृण्वन्तु अत्र ! --अनिका https://archive.org/download/sanskritvocab/pancatantra-katha-1-3.mp3

    Wed, 28 Sep 2016
Show More Episodes